Declension table of ?tottavya

Deva

MasculineSingularDualPlural
Nominativetottavyaḥ tottavyau tottavyāḥ
Vocativetottavya tottavyau tottavyāḥ
Accusativetottavyam tottavyau tottavyān
Instrumentaltottavyena tottavyābhyām tottavyaiḥ tottavyebhiḥ
Dativetottavyāya tottavyābhyām tottavyebhyaḥ
Ablativetottavyāt tottavyābhyām tottavyebhyaḥ
Genitivetottavyasya tottavyayoḥ tottavyānām
Locativetottavye tottavyayoḥ tottavyeṣu

Compound tottavya -

Adverb -tottavyam -tottavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria