Declension table of ?tositavya

Deva

MasculineSingularDualPlural
Nominativetositavyaḥ tositavyau tositavyāḥ
Vocativetositavya tositavyau tositavyāḥ
Accusativetositavyam tositavyau tositavyān
Instrumentaltositavyena tositavyābhyām tositavyaiḥ tositavyebhiḥ
Dativetositavyāya tositavyābhyām tositavyebhyaḥ
Ablativetositavyāt tositavyābhyām tositavyebhyaḥ
Genitivetositavyasya tositavyayoḥ tositavyānām
Locativetositavye tositavyayoḥ tositavyeṣu

Compound tositavya -

Adverb -tositavyam -tositavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria