Declension table of ?tosiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetosiṣyamāṇaḥ tosiṣyamāṇau tosiṣyamāṇāḥ
Vocativetosiṣyamāṇa tosiṣyamāṇau tosiṣyamāṇāḥ
Accusativetosiṣyamāṇam tosiṣyamāṇau tosiṣyamāṇān
Instrumentaltosiṣyamāṇena tosiṣyamāṇābhyām tosiṣyamāṇaiḥ tosiṣyamāṇebhiḥ
Dativetosiṣyamāṇāya tosiṣyamāṇābhyām tosiṣyamāṇebhyaḥ
Ablativetosiṣyamāṇāt tosiṣyamāṇābhyām tosiṣyamāṇebhyaḥ
Genitivetosiṣyamāṇasya tosiṣyamāṇayoḥ tosiṣyamāṇānām
Locativetosiṣyamāṇe tosiṣyamāṇayoḥ tosiṣyamāṇeṣu

Compound tosiṣyamāṇa -

Adverb -tosiṣyamāṇam -tosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria