Declension table of ?tobhamāna

Deva

MasculineSingularDualPlural
Nominativetobhamānaḥ tobhamānau tobhamānāḥ
Vocativetobhamāna tobhamānau tobhamānāḥ
Accusativetobhamānam tobhamānau tobhamānān
Instrumentaltobhamānena tobhamānābhyām tobhamānaiḥ tobhamānebhiḥ
Dativetobhamānāya tobhamānābhyām tobhamānebhyaḥ
Ablativetobhamānāt tobhamānābhyām tobhamānebhyaḥ
Genitivetobhamānasya tobhamānayoḥ tobhamānānām
Locativetobhamāne tobhamānayoḥ tobhamāneṣu

Compound tobhamāna -

Adverb -tobhamānam -tobhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria