Declension table of ?titikṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetitikṣyamāṇam titikṣyamāṇe titikṣyamāṇāni
Vocativetitikṣyamāṇa titikṣyamāṇe titikṣyamāṇāni
Accusativetitikṣyamāṇam titikṣyamāṇe titikṣyamāṇāni
Instrumentaltitikṣyamāṇena titikṣyamāṇābhyām titikṣyamāṇaiḥ
Dativetitikṣyamāṇāya titikṣyamāṇābhyām titikṣyamāṇebhyaḥ
Ablativetitikṣyamāṇāt titikṣyamāṇābhyām titikṣyamāṇebhyaḥ
Genitivetitikṣyamāṇasya titikṣyamāṇayoḥ titikṣyamāṇānām
Locativetitikṣyamāṇe titikṣyamāṇayoḥ titikṣyamāṇeṣu

Compound titikṣyamāṇa -

Adverb -titikṣyamāṇam -titikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria