Declension table of ?teptavatī

Deva

FeminineSingularDualPlural
Nominativeteptavatī teptavatyau teptavatyaḥ
Vocativeteptavati teptavatyau teptavatyaḥ
Accusativeteptavatīm teptavatyau teptavatīḥ
Instrumentalteptavatyā teptavatībhyām teptavatībhiḥ
Dativeteptavatyai teptavatībhyām teptavatībhyaḥ
Ablativeteptavatyāḥ teptavatībhyām teptavatībhyaḥ
Genitiveteptavatyāḥ teptavatyoḥ teptavatīnām
Locativeteptavatyām teptavatyoḥ teptavatīṣu

Compound teptavati - teptavatī -

Adverb -teptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria