Declension table of ?tejyamāna

Deva

NeuterSingularDualPlural
Nominativetejyamānam tejyamāne tejyamānāni
Vocativetejyamāna tejyamāne tejyamānāni
Accusativetejyamānam tejyamāne tejyamānāni
Instrumentaltejyamānena tejyamānābhyām tejyamānaiḥ
Dativetejyamānāya tejyamānābhyām tejyamānebhyaḥ
Ablativetejyamānāt tejyamānābhyām tejyamānebhyaḥ
Genitivetejyamānasya tejyamānayoḥ tejyamānānām
Locativetejyamāne tejyamānayoḥ tejyamāneṣu

Compound tejyamāna -

Adverb -tejyamānam -tejyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria