Declension table of ?tejiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetejiṣyamāṇam tejiṣyamāṇe tejiṣyamāṇāni
Vocativetejiṣyamāṇa tejiṣyamāṇe tejiṣyamāṇāni
Accusativetejiṣyamāṇam tejiṣyamāṇe tejiṣyamāṇāni
Instrumentaltejiṣyamāṇena tejiṣyamāṇābhyām tejiṣyamāṇaiḥ
Dativetejiṣyamāṇāya tejiṣyamāṇābhyām tejiṣyamāṇebhyaḥ
Ablativetejiṣyamāṇāt tejiṣyamāṇābhyām tejiṣyamāṇebhyaḥ
Genitivetejiṣyamāṇasya tejiṣyamāṇayoḥ tejiṣyamāṇānām
Locativetejiṣyamāṇe tejiṣyamāṇayoḥ tejiṣyamāṇeṣu

Compound tejiṣyamāṇa -

Adverb -tejiṣyamāṇam -tejiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria