Declension table of ?tayta

Deva

NeuterSingularDualPlural
Nominativetaytam tayte taytāni
Vocativetayta tayte taytāni
Accusativetaytam tayte taytāni
Instrumentaltaytena taytābhyām taytaiḥ
Dativetaytāya taytābhyām taytebhyaḥ
Ablativetaytāt taytābhyām taytebhyaḥ
Genitivetaytasya taytayoḥ taytānām
Locativetayte taytayoḥ tayteṣu

Compound tayta -

Adverb -taytam -taytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria