Declension table of ?tayitavya

Deva

NeuterSingularDualPlural
Nominativetayitavyam tayitavye tayitavyāni
Vocativetayitavya tayitavye tayitavyāni
Accusativetayitavyam tayitavye tayitavyāni
Instrumentaltayitavyena tayitavyābhyām tayitavyaiḥ
Dativetayitavyāya tayitavyābhyām tayitavyebhyaḥ
Ablativetayitavyāt tayitavyābhyām tayitavyebhyaḥ
Genitivetayitavyasya tayitavyayoḥ tayitavyānām
Locativetayitavye tayitavyayoḥ tayitavyeṣu

Compound tayitavya -

Adverb -tayitavyam -tayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria