Declension table of ?tatraṅgvas

Deva

NeuterSingularDualPlural
Nominativetatraṅgvat tatraṅguṣī tatraṅgvāṃsi
Vocativetatraṅgvat tatraṅguṣī tatraṅgvāṃsi
Accusativetatraṅgvat tatraṅguṣī tatraṅgvāṃsi
Instrumentaltatraṅguṣā tatraṅgvadbhyām tatraṅgvadbhiḥ
Dativetatraṅguṣe tatraṅgvadbhyām tatraṅgvadbhyaḥ
Ablativetatraṅguṣaḥ tatraṅgvadbhyām tatraṅgvadbhyaḥ
Genitivetatraṅguṣaḥ tatraṅguṣoḥ tatraṅguṣām
Locativetatraṅguṣi tatraṅguṣoḥ tatraṅgvatsu

Compound tatraṅgvat -

Adverb -tatraṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria