Declension table of ?tatraṅgvas

Deva

MasculineSingularDualPlural
Nominativetatraṅgvān tatraṅgvāṃsau tatraṅgvāṃsaḥ
Vocativetatraṅgvan tatraṅgvāṃsau tatraṅgvāṃsaḥ
Accusativetatraṅgvāṃsam tatraṅgvāṃsau tatraṅguṣaḥ
Instrumentaltatraṅguṣā tatraṅgvadbhyām tatraṅgvadbhiḥ
Dativetatraṅguṣe tatraṅgvadbhyām tatraṅgvadbhyaḥ
Ablativetatraṅguṣaḥ tatraṅgvadbhyām tatraṅgvadbhyaḥ
Genitivetatraṅguṣaḥ tatraṅguṣoḥ tatraṅguṣām
Locativetatraṅguṣi tatraṅguṣoḥ tatraṅgvatsu

Compound tatraṅgvat -

Adverb -tatraṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria