सुबन्तावली ?तत्प्रवरवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातत्प्रवरवत् तत्प्रवरवन्ती तत्प्रवरवती तत्प्रवरवन्ति
सम्बोधनम्तत्प्रवरवत् तत्प्रवरवन्ती तत्प्रवरवती तत्प्रवरवन्ति
द्वितीयातत्प्रवरवत् तत्प्रवरवन्ती तत्प्रवरवती तत्प्रवरवन्ति
तृतीयातत्प्रवरवता तत्प्रवरवद्भ्याम् तत्प्रवरवद्भिः
चतुर्थीतत्प्रवरवते तत्प्रवरवद्भ्याम् तत्प्रवरवद्भ्यः
पञ्चमीतत्प्रवरवतः तत्प्रवरवद्भ्याम् तत्प्रवरवद्भ्यः
षष्ठीतत्प्रवरवतः तत्प्रवरवतोः तत्प्रवरवताम्
सप्तमीतत्प्रवरवति तत्प्रवरवतोः तत्प्रवरवत्सु

अव्यय ॰तत्प्रवरवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria