सुबन्तावली ?ततपत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाततपत्त्री ततपत्त्र्यौ ततपत्त्र्यः
सम्बोधनम्ततपत्त्रि ततपत्त्र्यौ ततपत्त्र्यः
द्वितीयाततपत्त्रीम् ततपत्त्र्यौ ततपत्त्रीः
तृतीयाततपत्त्र्या ततपत्त्रीभ्याम् ततपत्त्रीभिः
चतुर्थीततपत्त्र्यै ततपत्त्रीभ्याम् ततपत्त्रीभ्यः
पञ्चमीततपत्त्र्याः ततपत्त्रीभ्याम् ततपत्त्रीभ्यः
षष्ठीततपत्त्र्याः ततपत्त्र्योः ततपत्त्रीणाम्
सप्तमीततपत्त्र्याम् ततपत्त्र्योः ततपत्त्रीषु

समास ततपत्त्रि ततपत्त्री

अव्यय ॰ततपत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria