Declension table of ?tatṛmpvas

Deva

MasculineSingularDualPlural
Nominativetatṛmpvān tatṛmpvāṃsau tatṛmpvāṃsaḥ
Vocativetatṛmpvan tatṛmpvāṃsau tatṛmpvāṃsaḥ
Accusativetatṛmpvāṃsam tatṛmpvāṃsau tatṛmpuṣaḥ
Instrumentaltatṛmpuṣā tatṛmpvadbhyām tatṛmpvadbhiḥ
Dativetatṛmpuṣe tatṛmpvadbhyām tatṛmpvadbhyaḥ
Ablativetatṛmpuṣaḥ tatṛmpvadbhyām tatṛmpvadbhyaḥ
Genitivetatṛmpuṣaḥ tatṛmpuṣoḥ tatṛmpuṣām
Locativetatṛmpuṣi tatṛmpuṣoḥ tatṛmpvatsu

Compound tatṛmpvat -

Adverb -tatṛmpvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria