Declension table of ?tatṛmpuṣī

Deva

FeminineSingularDualPlural
Nominativetatṛmpuṣī tatṛmpuṣyau tatṛmpuṣyaḥ
Vocativetatṛmpuṣi tatṛmpuṣyau tatṛmpuṣyaḥ
Accusativetatṛmpuṣīm tatṛmpuṣyau tatṛmpuṣīḥ
Instrumentaltatṛmpuṣyā tatṛmpuṣībhyām tatṛmpuṣībhiḥ
Dativetatṛmpuṣyai tatṛmpuṣībhyām tatṛmpuṣībhyaḥ
Ablativetatṛmpuṣyāḥ tatṛmpuṣībhyām tatṛmpuṣībhyaḥ
Genitivetatṛmpuṣyāḥ tatṛmpuṣyoḥ tatṛmpuṣīṇām
Locativetatṛmpuṣyām tatṛmpuṣyoḥ tatṛmpuṣīṣu

Compound tatṛmpuṣi - tatṛmpuṣī -

Adverb -tatṛmpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria