Declension table of ?tatṛmpāṇa

Deva

NeuterSingularDualPlural
Nominativetatṛmpāṇam tatṛmpāṇe tatṛmpāṇāni
Vocativetatṛmpāṇa tatṛmpāṇe tatṛmpāṇāni
Accusativetatṛmpāṇam tatṛmpāṇe tatṛmpāṇāni
Instrumentaltatṛmpāṇena tatṛmpāṇābhyām tatṛmpāṇaiḥ
Dativetatṛmpāṇāya tatṛmpāṇābhyām tatṛmpāṇebhyaḥ
Ablativetatṛmpāṇāt tatṛmpāṇābhyām tatṛmpāṇebhyaḥ
Genitivetatṛmpāṇasya tatṛmpāṇayoḥ tatṛmpāṇānām
Locativetatṛmpāṇe tatṛmpāṇayoḥ tatṛmpāṇeṣu

Compound tatṛmpāṇa -

Adverb -tatṛmpāṇam -tatṛmpāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria