Declension table of ?tarbyamāṇa

Deva

MasculineSingularDualPlural
Nominativetarbyamāṇaḥ tarbyamāṇau tarbyamāṇāḥ
Vocativetarbyamāṇa tarbyamāṇau tarbyamāṇāḥ
Accusativetarbyamāṇam tarbyamāṇau tarbyamāṇān
Instrumentaltarbyamāṇena tarbyamāṇābhyām tarbyamāṇaiḥ tarbyamāṇebhiḥ
Dativetarbyamāṇāya tarbyamāṇābhyām tarbyamāṇebhyaḥ
Ablativetarbyamāṇāt tarbyamāṇābhyām tarbyamāṇebhyaḥ
Genitivetarbyamāṇasya tarbyamāṇayoḥ tarbyamāṇānām
Locativetarbyamāṇe tarbyamāṇayoḥ tarbyamāṇeṣu

Compound tarbyamāṇa -

Adverb -tarbyamāṇam -tarbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria