Declension table of ?tarbya

Deva

MasculineSingularDualPlural
Nominativetarbyaḥ tarbyau tarbyāḥ
Vocativetarbya tarbyau tarbyāḥ
Accusativetarbyam tarbyau tarbyān
Instrumentaltarbyeṇa tarbyābhyām tarbyaiḥ tarbyebhiḥ
Dativetarbyāya tarbyābhyām tarbyebhyaḥ
Ablativetarbyāt tarbyābhyām tarbyebhyaḥ
Genitivetarbyasya tarbyayoḥ tarbyāṇām
Locativetarbye tarbyayoḥ tarbyeṣu

Compound tarbya -

Adverb -tarbyam -tarbyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria