सुबन्तावली ?तपनसुता

Roma

स्त्रीएकद्विबहु
प्रथमातपनसुता तपनसुते तपनसुताः
सम्बोधनम्तपनसुते तपनसुते तपनसुताः
द्वितीयातपनसुताम् तपनसुते तपनसुताः
तृतीयातपनसुतया तपनसुताभ्याम् तपनसुताभिः
चतुर्थीतपनसुतायै तपनसुताभ्याम् तपनसुताभ्यः
पञ्चमीतपनसुतायाः तपनसुताभ्याम् तपनसुताभ्यः
षष्ठीतपनसुतायाः तपनसुतयोः तपनसुतानाम्
सप्तमीतपनसुतायाम् तपनसुतयोः तपनसुतासु

अव्यय ॰तपनसुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria