सुबन्तावली ?तपनच्छद

Roma

पुमान्एकद्विबहु
प्रथमातपनच्छदः तपनच्छदौ तपनच्छदाः
सम्बोधनम्तपनच्छद तपनच्छदौ तपनच्छदाः
द्वितीयातपनच्छदम् तपनच्छदौ तपनच्छदान्
तृतीयातपनच्छदेन तपनच्छदाभ्याम् तपनच्छदैः तपनच्छदेभिः
चतुर्थीतपनच्छदाय तपनच्छदाभ्याम् तपनच्छदेभ्यः
पञ्चमीतपनच्छदात् तपनच्छदाभ्याम् तपनच्छदेभ्यः
षष्ठीतपनच्छदस्य तपनच्छदयोः तपनच्छदानाम्
सप्तमीतपनच्छदे तपनच्छदयोः तपनच्छदेषु

समास तपनच्छद

अव्यय ॰तपनच्छदम् ॰तपनच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria