सुबन्तावली ?तन्तुसन्तान

Roma

पुमान्एकद्विबहु
प्रथमातन्तुसन्तानः तन्तुसन्तानौ तन्तुसन्तानाः
सम्बोधनम्तन्तुसन्तान तन्तुसन्तानौ तन्तुसन्तानाः
द्वितीयातन्तुसन्तानम् तन्तुसन्तानौ तन्तुसन्तानान्
तृतीयातन्तुसन्तानेन तन्तुसन्तानाभ्याम् तन्तुसन्तानैः तन्तुसन्तानेभिः
चतुर्थीतन्तुसन्तानाय तन्तुसन्तानाभ्याम् तन्तुसन्तानेभ्यः
पञ्चमीतन्तुसन्तानात् तन्तुसन्तानाभ्याम् तन्तुसन्तानेभ्यः
षष्ठीतन्तुसन्तानस्य तन्तुसन्तानयोः तन्तुसन्तानानाम्
सप्तमीतन्तुसन्ताने तन्तुसन्तानयोः तन्तुसन्तानेषु

समास तन्तुसन्तान

अव्यय ॰तन्तुसन्तानम् ॰तन्तुसन्तानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria