सुबन्तावली ?तन्त्रान्तरीय

Roma

पुमान्एकद्विबहु
प्रथमातन्त्रान्तरीयः तन्त्रान्तरीयौ तन्त्रान्तरीयाः
सम्बोधनम्तन्त्रान्तरीय तन्त्रान्तरीयौ तन्त्रान्तरीयाः
द्वितीयातन्त्रान्तरीयम् तन्त्रान्तरीयौ तन्त्रान्तरीयान्
तृतीयातन्त्रान्तरीयेण तन्त्रान्तरीयाभ्याम् तन्त्रान्तरीयैः तन्त्रान्तरीयेभिः
चतुर्थीतन्त्रान्तरीयाय तन्त्रान्तरीयाभ्याम् तन्त्रान्तरीयेभ्यः
पञ्चमीतन्त्रान्तरीयात् तन्त्रान्तरीयाभ्याम् तन्त्रान्तरीयेभ्यः
षष्ठीतन्त्रान्तरीयस्य तन्त्रान्तरीययोः तन्त्रान्तरीयाणाम्
सप्तमीतन्त्रान्तरीये तन्त्रान्तरीययोः तन्त्रान्तरीयेषु

समास तन्त्रान्तरीय

अव्यय ॰तन्त्रान्तरीयम् ॰तन्त्रान्तरीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria