Declension table of ?tanditavyā

Deva

FeminineSingularDualPlural
Nominativetanditavyā tanditavye tanditavyāḥ
Vocativetanditavye tanditavye tanditavyāḥ
Accusativetanditavyām tanditavye tanditavyāḥ
Instrumentaltanditavyayā tanditavyābhyām tanditavyābhiḥ
Dativetanditavyāyai tanditavyābhyām tanditavyābhyaḥ
Ablativetanditavyāyāḥ tanditavyābhyām tanditavyābhyaḥ
Genitivetanditavyāyāḥ tanditavyayoḥ tanditavyānām
Locativetanditavyāyām tanditavyayoḥ tanditavyāsu

Adverb -tanditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria