Declension table of ?tanditavatī

Deva

FeminineSingularDualPlural
Nominativetanditavatī tanditavatyau tanditavatyaḥ
Vocativetanditavati tanditavatyau tanditavatyaḥ
Accusativetanditavatīm tanditavatyau tanditavatīḥ
Instrumentaltanditavatyā tanditavatībhyām tanditavatībhiḥ
Dativetanditavatyai tanditavatībhyām tanditavatībhyaḥ
Ablativetanditavatyāḥ tanditavatībhyām tanditavatībhyaḥ
Genitivetanditavatyāḥ tanditavatyoḥ tanditavatīnām
Locativetanditavatyām tanditavatyoḥ tanditavatīṣu

Compound tanditavati - tanditavatī -

Adverb -tanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria