Declension table of ?tandanīya

Deva

NeuterSingularDualPlural
Nominativetandanīyam tandanīye tandanīyāni
Vocativetandanīya tandanīye tandanīyāni
Accusativetandanīyam tandanīye tandanīyāni
Instrumentaltandanīyena tandanīyābhyām tandanīyaiḥ
Dativetandanīyāya tandanīyābhyām tandanīyebhyaḥ
Ablativetandanīyāt tandanīyābhyām tandanīyebhyaḥ
Genitivetandanīyasya tandanīyayoḥ tandanīyānām
Locativetandanīye tandanīyayoḥ tandanīyeṣu

Compound tandanīya -

Adverb -tandanīyam -tandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria