सुबन्तावली ?तनबाल

Roma

पुमान्एकद्विबहु
प्रथमातनबालः तनबालौ तनबालाः
सम्बोधनम्तनबाल तनबालौ तनबालाः
द्वितीयातनबालम् तनबालौ तनबालान्
तृतीयातनबालेन तनबालाभ्याम् तनबालैः तनबालेभिः
चतुर्थीतनबालाय तनबालाभ्याम् तनबालेभ्यः
पञ्चमीतनबालात् तनबालाभ्याम् तनबालेभ्यः
षष्ठीतनबालस्य तनबालयोः तनबालानाम्
सप्तमीतनबाले तनबालयोः तनबालेषु

समास तनबाल

अव्यय ॰तनबालम् ॰तनबालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria