Declension table of ?tambyamāna

Deva

MasculineSingularDualPlural
Nominativetambyamānaḥ tambyamānau tambyamānāḥ
Vocativetambyamāna tambyamānau tambyamānāḥ
Accusativetambyamānam tambyamānau tambyamānān
Instrumentaltambyamānena tambyamānābhyām tambyamānaiḥ tambyamānebhiḥ
Dativetambyamānāya tambyamānābhyām tambyamānebhyaḥ
Ablativetambyamānāt tambyamānābhyām tambyamānebhyaḥ
Genitivetambyamānasya tambyamānayoḥ tambyamānānām
Locativetambyamāne tambyamānayoḥ tambyamāneṣu

Compound tambyamāna -

Adverb -tambyamānam -tambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria