Declension table of ?tambitavya

Deva

NeuterSingularDualPlural
Nominativetambitavyam tambitavye tambitavyāni
Vocativetambitavya tambitavye tambitavyāni
Accusativetambitavyam tambitavye tambitavyāni
Instrumentaltambitavyena tambitavyābhyām tambitavyaiḥ
Dativetambitavyāya tambitavyābhyām tambitavyebhyaḥ
Ablativetambitavyāt tambitavyābhyām tambitavyebhyaḥ
Genitivetambitavyasya tambitavyayoḥ tambitavyānām
Locativetambitavye tambitavyayoḥ tambitavyeṣu

Compound tambitavya -

Adverb -tambitavyam -tambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria