सुबन्तावली ?तमप्रभा

Roma

स्त्रीएकद्विबहु
प्रथमातमप्रभा तमप्रभे तमप्रभाः
सम्बोधनम्तमप्रभे तमप्रभे तमप्रभाः
द्वितीयातमप्रभाम् तमप्रभे तमप्रभाः
तृतीयातमप्रभया तमप्रभाभ्याम् तमप्रभाभिः
चतुर्थीतमप्रभायै तमप्रभाभ्याम् तमप्रभाभ्यः
पञ्चमीतमप्रभायाः तमप्रभाभ्याम् तमप्रभाभ्यः
षष्ठीतमप्रभायाः तमप्रभयोः तमप्रभाणाम्
सप्तमीतमप्रभायाम् तमप्रभयोः तमप्रभासु

अव्यय ॰तमप्रभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria