सुबन्तावली ?तमङ्गक

Roma

पुमान्एकद्विबहु
प्रथमातमङ्गकः तमङ्गकौ तमङ्गकाः
सम्बोधनम्तमङ्गक तमङ्गकौ तमङ्गकाः
द्वितीयातमङ्गकम् तमङ्गकौ तमङ्गकान्
तृतीयातमङ्गकेन तमङ्गकाभ्याम् तमङ्गकैः तमङ्गकेभिः
चतुर्थीतमङ्गकाय तमङ्गकाभ्याम् तमङ्गकेभ्यः
पञ्चमीतमङ्गकात् तमङ्गकाभ्याम् तमङ्गकेभ्यः
षष्ठीतमङ्गकस्य तमङ्गकयोः तमङ्गकानाम्
सप्तमीतमङ्गके तमङ्गकयोः तमङ्गकेषु

समास तमङ्गक

अव्यय ॰तमङ्गकम् ॰तमङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria