Declension table of ?talitavat

Deva

MasculineSingularDualPlural
Nominativetalitavān talitavantau talitavantaḥ
Vocativetalitavan talitavantau talitavantaḥ
Accusativetalitavantam talitavantau talitavataḥ
Instrumentaltalitavatā talitavadbhyām talitavadbhiḥ
Dativetalitavate talitavadbhyām talitavadbhyaḥ
Ablativetalitavataḥ talitavadbhyām talitavadbhyaḥ
Genitivetalitavataḥ talitavatoḥ talitavatām
Locativetalitavati talitavatoḥ talitavatsu

Compound talitavat -

Adverb -talitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria