सुबन्तावली ?तदपत्यमय

Roma

नपुंसकम्एकद्विबहु
प्रथमातदपत्यमयम् तदपत्यमये तदपत्यमयानि
सम्बोधनम्तदपत्यमय तदपत्यमये तदपत्यमयानि
द्वितीयातदपत्यमयम् तदपत्यमये तदपत्यमयानि
तृतीयातदपत्यमयेन तदपत्यमयाभ्याम् तदपत्यमयैः
चतुर्थीतदपत्यमयाय तदपत्यमयाभ्याम् तदपत्यमयेभ्यः
पञ्चमीतदपत्यमयात् तदपत्यमयाभ्याम् तदपत्यमयेभ्यः
षष्ठीतदपत्यमयस्य तदपत्यमययोः तदपत्यमयानाम्
सप्तमीतदपत्यमये तदपत्यमययोः तदपत्यमयेषु

समास तदपत्यमय

अव्यय ॰तदपत्यमयम् ॰तदपत्यमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria