Declension table of ?tānayiṣyat

Deva

NeuterSingularDualPlural
Nominativetānayiṣyat tānayiṣyantī tānayiṣyatī tānayiṣyanti
Vocativetānayiṣyat tānayiṣyantī tānayiṣyatī tānayiṣyanti
Accusativetānayiṣyat tānayiṣyantī tānayiṣyatī tānayiṣyanti
Instrumentaltānayiṣyatā tānayiṣyadbhyām tānayiṣyadbhiḥ
Dativetānayiṣyate tānayiṣyadbhyām tānayiṣyadbhyaḥ
Ablativetānayiṣyataḥ tānayiṣyadbhyām tānayiṣyadbhyaḥ
Genitivetānayiṣyataḥ tānayiṣyatoḥ tānayiṣyatām
Locativetānayiṣyati tānayiṣyatoḥ tānayiṣyatsu

Adverb -tānayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria