Declension table of ?taṇḍita

Deva

NeuterSingularDualPlural
Nominativetaṇḍitam taṇḍite taṇḍitāni
Vocativetaṇḍita taṇḍite taṇḍitāni
Accusativetaṇḍitam taṇḍite taṇḍitāni
Instrumentaltaṇḍitena taṇḍitābhyām taṇḍitaiḥ
Dativetaṇḍitāya taṇḍitābhyām taṇḍitebhyaḥ
Ablativetaṇḍitāt taṇḍitābhyām taṇḍitebhyaḥ
Genitivetaṇḍitasya taṇḍitayoḥ taṇḍitānām
Locativetaṇḍite taṇḍitayoḥ taṇḍiteṣu

Compound taṇḍita -

Adverb -taṇḍitam -taṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria