Declension table of ?taṃsayamāna

Deva

NeuterSingularDualPlural
Nominativetaṃsayamānam taṃsayamāne taṃsayamānāni
Vocativetaṃsayamāna taṃsayamāne taṃsayamānāni
Accusativetaṃsayamānam taṃsayamāne taṃsayamānāni
Instrumentaltaṃsayamānena taṃsayamānābhyām taṃsayamānaiḥ
Dativetaṃsayamānāya taṃsayamānābhyām taṃsayamānebhyaḥ
Ablativetaṃsayamānāt taṃsayamānābhyām taṃsayamānebhyaḥ
Genitivetaṃsayamānasya taṃsayamānayoḥ taṃsayamānānām
Locativetaṃsayamāne taṃsayamānayoḥ taṃsayamāneṣu

Compound taṃsayamāna -

Adverb -taṃsayamānam -taṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria