Declension table of ?taṃsanīya

Deva

MasculineSingularDualPlural
Nominativetaṃsanīyaḥ taṃsanīyau taṃsanīyāḥ
Vocativetaṃsanīya taṃsanīyau taṃsanīyāḥ
Accusativetaṃsanīyam taṃsanīyau taṃsanīyān
Instrumentaltaṃsanīyena taṃsanīyābhyām taṃsanīyaiḥ taṃsanīyebhiḥ
Dativetaṃsanīyāya taṃsanīyābhyām taṃsanīyebhyaḥ
Ablativetaṃsanīyāt taṃsanīyābhyām taṃsanīyebhyaḥ
Genitivetaṃsanīyasya taṃsanīyayoḥ taṃsanīyānām
Locativetaṃsanīye taṃsanīyayoḥ taṃsanīyeṣu

Compound taṃsanīya -

Adverb -taṃsanīyam -taṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria