Declension table of ?taṃsamāna

Deva

MasculineSingularDualPlural
Nominativetaṃsamānaḥ taṃsamānau taṃsamānāḥ
Vocativetaṃsamāna taṃsamānau taṃsamānāḥ
Accusativetaṃsamānam taṃsamānau taṃsamānān
Instrumentaltaṃsamānena taṃsamānābhyām taṃsamānaiḥ taṃsamānebhiḥ
Dativetaṃsamānāya taṃsamānābhyām taṃsamānebhyaḥ
Ablativetaṃsamānāt taṃsamānābhyām taṃsamānebhyaḥ
Genitivetaṃsamānasya taṃsamānayoḥ taṃsamānānām
Locativetaṃsamāne taṃsamānayoḥ taṃsamāneṣu

Compound taṃsamāna -

Adverb -taṃsamānam -taṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria