Declension table of ?tṛmpyamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛmpyamāṇam tṛmpyamāṇe tṛmpyamāṇāni
Vocativetṛmpyamāṇa tṛmpyamāṇe tṛmpyamāṇāni
Accusativetṛmpyamāṇam tṛmpyamāṇe tṛmpyamāṇāni
Instrumentaltṛmpyamāṇena tṛmpyamāṇābhyām tṛmpyamāṇaiḥ
Dativetṛmpyamāṇāya tṛmpyamāṇābhyām tṛmpyamāṇebhyaḥ
Ablativetṛmpyamāṇāt tṛmpyamāṇābhyām tṛmpyamāṇebhyaḥ
Genitivetṛmpyamāṇasya tṛmpyamāṇayoḥ tṛmpyamāṇānām
Locativetṛmpyamāṇe tṛmpyamāṇayoḥ tṛmpyamāṇeṣu

Compound tṛmpyamāṇa -

Adverb -tṛmpyamāṇam -tṛmpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria