Declension table of ?tṛmpitavya

Deva

MasculineSingularDualPlural
Nominativetṛmpitavyaḥ tṛmpitavyau tṛmpitavyāḥ
Vocativetṛmpitavya tṛmpitavyau tṛmpitavyāḥ
Accusativetṛmpitavyam tṛmpitavyau tṛmpitavyān
Instrumentaltṛmpitavyena tṛmpitavyābhyām tṛmpitavyaiḥ tṛmpitavyebhiḥ
Dativetṛmpitavyāya tṛmpitavyābhyām tṛmpitavyebhyaḥ
Ablativetṛmpitavyāt tṛmpitavyābhyām tṛmpitavyebhyaḥ
Genitivetṛmpitavyasya tṛmpitavyayoḥ tṛmpitavyānām
Locativetṛmpitavye tṛmpitavyayoḥ tṛmpitavyeṣu

Compound tṛmpitavya -

Adverb -tṛmpitavyam -tṛmpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria