Declension table of ?tṛmpitavatī

Deva

FeminineSingularDualPlural
Nominativetṛmpitavatī tṛmpitavatyau tṛmpitavatyaḥ
Vocativetṛmpitavati tṛmpitavatyau tṛmpitavatyaḥ
Accusativetṛmpitavatīm tṛmpitavatyau tṛmpitavatīḥ
Instrumentaltṛmpitavatyā tṛmpitavatībhyām tṛmpitavatībhiḥ
Dativetṛmpitavatyai tṛmpitavatībhyām tṛmpitavatībhyaḥ
Ablativetṛmpitavatyāḥ tṛmpitavatībhyām tṛmpitavatībhyaḥ
Genitivetṛmpitavatyāḥ tṛmpitavatyoḥ tṛmpitavatīnām
Locativetṛmpitavatyām tṛmpitavatyoḥ tṛmpitavatīṣu

Compound tṛmpitavati - tṛmpitavatī -

Adverb -tṛmpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria