Declension table of ?tṛmpitā

Deva

FeminineSingularDualPlural
Nominativetṛmpitā tṛmpite tṛmpitāḥ
Vocativetṛmpite tṛmpite tṛmpitāḥ
Accusativetṛmpitām tṛmpite tṛmpitāḥ
Instrumentaltṛmpitayā tṛmpitābhyām tṛmpitābhiḥ
Dativetṛmpitāyai tṛmpitābhyām tṛmpitābhyaḥ
Ablativetṛmpitāyāḥ tṛmpitābhyām tṛmpitābhyaḥ
Genitivetṛmpitāyāḥ tṛmpitayoḥ tṛmpitānām
Locativetṛmpitāyām tṛmpitayoḥ tṛmpitāsu

Adverb -tṛmpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria