Declension table of ?tṛmpita

Deva

NeuterSingularDualPlural
Nominativetṛmpitam tṛmpite tṛmpitāni
Vocativetṛmpita tṛmpite tṛmpitāni
Accusativetṛmpitam tṛmpite tṛmpitāni
Instrumentaltṛmpitena tṛmpitābhyām tṛmpitaiḥ
Dativetṛmpitāya tṛmpitābhyām tṛmpitebhyaḥ
Ablativetṛmpitāt tṛmpitābhyām tṛmpitebhyaḥ
Genitivetṛmpitasya tṛmpitayoḥ tṛmpitānām
Locativetṛmpite tṛmpitayoḥ tṛmpiteṣu

Compound tṛmpita -

Adverb -tṛmpitam -tṛmpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria