Declension table of ?tṛmpiṣyat

Deva

NeuterSingularDualPlural
Nominativetṛmpiṣyat tṛmpiṣyantī tṛmpiṣyatī tṛmpiṣyanti
Vocativetṛmpiṣyat tṛmpiṣyantī tṛmpiṣyatī tṛmpiṣyanti
Accusativetṛmpiṣyat tṛmpiṣyantī tṛmpiṣyatī tṛmpiṣyanti
Instrumentaltṛmpiṣyatā tṛmpiṣyadbhyām tṛmpiṣyadbhiḥ
Dativetṛmpiṣyate tṛmpiṣyadbhyām tṛmpiṣyadbhyaḥ
Ablativetṛmpiṣyataḥ tṛmpiṣyadbhyām tṛmpiṣyadbhyaḥ
Genitivetṛmpiṣyataḥ tṛmpiṣyatoḥ tṛmpiṣyatām
Locativetṛmpiṣyati tṛmpiṣyatoḥ tṛmpiṣyatsu

Adverb -tṛmpiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria