Declension table of ?tṛmpiṣyat

Deva

MasculineSingularDualPlural
Nominativetṛmpiṣyan tṛmpiṣyantau tṛmpiṣyantaḥ
Vocativetṛmpiṣyan tṛmpiṣyantau tṛmpiṣyantaḥ
Accusativetṛmpiṣyantam tṛmpiṣyantau tṛmpiṣyataḥ
Instrumentaltṛmpiṣyatā tṛmpiṣyadbhyām tṛmpiṣyadbhiḥ
Dativetṛmpiṣyate tṛmpiṣyadbhyām tṛmpiṣyadbhyaḥ
Ablativetṛmpiṣyataḥ tṛmpiṣyadbhyām tṛmpiṣyadbhyaḥ
Genitivetṛmpiṣyataḥ tṛmpiṣyatoḥ tṛmpiṣyatām
Locativetṛmpiṣyati tṛmpiṣyatoḥ tṛmpiṣyatsu

Compound tṛmpiṣyat -

Adverb -tṛmpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria