Declension table of ?tṛmpiṣyantī

Deva

FeminineSingularDualPlural
Nominativetṛmpiṣyantī tṛmpiṣyantyau tṛmpiṣyantyaḥ
Vocativetṛmpiṣyanti tṛmpiṣyantyau tṛmpiṣyantyaḥ
Accusativetṛmpiṣyantīm tṛmpiṣyantyau tṛmpiṣyantīḥ
Instrumentaltṛmpiṣyantyā tṛmpiṣyantībhyām tṛmpiṣyantībhiḥ
Dativetṛmpiṣyantyai tṛmpiṣyantībhyām tṛmpiṣyantībhyaḥ
Ablativetṛmpiṣyantyāḥ tṛmpiṣyantībhyām tṛmpiṣyantībhyaḥ
Genitivetṛmpiṣyantyāḥ tṛmpiṣyantyoḥ tṛmpiṣyantīnām
Locativetṛmpiṣyantyām tṛmpiṣyantyoḥ tṛmpiṣyantīṣu

Compound tṛmpiṣyanti - tṛmpiṣyantī -

Adverb -tṛmpiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria