Declension table of ?tṛmpiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛmpiṣyamāṇam tṛmpiṣyamāṇe tṛmpiṣyamāṇāni
Vocativetṛmpiṣyamāṇa tṛmpiṣyamāṇe tṛmpiṣyamāṇāni
Accusativetṛmpiṣyamāṇam tṛmpiṣyamāṇe tṛmpiṣyamāṇāni
Instrumentaltṛmpiṣyamāṇena tṛmpiṣyamāṇābhyām tṛmpiṣyamāṇaiḥ
Dativetṛmpiṣyamāṇāya tṛmpiṣyamāṇābhyām tṛmpiṣyamāṇebhyaḥ
Ablativetṛmpiṣyamāṇāt tṛmpiṣyamāṇābhyām tṛmpiṣyamāṇebhyaḥ
Genitivetṛmpiṣyamāṇasya tṛmpiṣyamāṇayoḥ tṛmpiṣyamāṇānām
Locativetṛmpiṣyamāṇe tṛmpiṣyamāṇayoḥ tṛmpiṣyamāṇeṣu

Compound tṛmpiṣyamāṇa -

Adverb -tṛmpiṣyamāṇam -tṛmpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria