Declension table of ?tṛmpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛmpiṣyamāṇaḥ tṛmpiṣyamāṇau tṛmpiṣyamāṇāḥ
Vocativetṛmpiṣyamāṇa tṛmpiṣyamāṇau tṛmpiṣyamāṇāḥ
Accusativetṛmpiṣyamāṇam tṛmpiṣyamāṇau tṛmpiṣyamāṇān
Instrumentaltṛmpiṣyamāṇena tṛmpiṣyamāṇābhyām tṛmpiṣyamāṇaiḥ tṛmpiṣyamāṇebhiḥ
Dativetṛmpiṣyamāṇāya tṛmpiṣyamāṇābhyām tṛmpiṣyamāṇebhyaḥ
Ablativetṛmpiṣyamāṇāt tṛmpiṣyamāṇābhyām tṛmpiṣyamāṇebhyaḥ
Genitivetṛmpiṣyamāṇasya tṛmpiṣyamāṇayoḥ tṛmpiṣyamāṇānām
Locativetṛmpiṣyamāṇe tṛmpiṣyamāṇayoḥ tṛmpiṣyamāṇeṣu

Compound tṛmpiṣyamāṇa -

Adverb -tṛmpiṣyamāṇam -tṛmpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria