Declension table of ?tṛmphyamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛmphyamāṇam tṛmphyamāṇe tṛmphyamāṇāni
Vocativetṛmphyamāṇa tṛmphyamāṇe tṛmphyamāṇāni
Accusativetṛmphyamāṇam tṛmphyamāṇe tṛmphyamāṇāni
Instrumentaltṛmphyamāṇena tṛmphyamāṇābhyām tṛmphyamāṇaiḥ
Dativetṛmphyamāṇāya tṛmphyamāṇābhyām tṛmphyamāṇebhyaḥ
Ablativetṛmphyamāṇāt tṛmphyamāṇābhyām tṛmphyamāṇebhyaḥ
Genitivetṛmphyamāṇasya tṛmphyamāṇayoḥ tṛmphyamāṇānām
Locativetṛmphyamāṇe tṛmphyamāṇayoḥ tṛmphyamāṇeṣu

Compound tṛmphyamāṇa -

Adverb -tṛmphyamāṇam -tṛmphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria