Declension table of ?tṛmpamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛmpamāṇaḥ tṛmpamāṇau tṛmpamāṇāḥ
Vocativetṛmpamāṇa tṛmpamāṇau tṛmpamāṇāḥ
Accusativetṛmpamāṇam tṛmpamāṇau tṛmpamāṇān
Instrumentaltṛmpamāṇena tṛmpamāṇābhyām tṛmpamāṇaiḥ tṛmpamāṇebhiḥ
Dativetṛmpamāṇāya tṛmpamāṇābhyām tṛmpamāṇebhyaḥ
Ablativetṛmpamāṇāt tṛmpamāṇābhyām tṛmpamāṇebhyaḥ
Genitivetṛmpamāṇasya tṛmpamāṇayoḥ tṛmpamāṇānām
Locativetṛmpamāṇe tṛmpamāṇayoḥ tṛmpamāṇeṣu

Compound tṛmpamāṇa -

Adverb -tṛmpamāṇam -tṛmpamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria